आरती संग्रह

Aarti Sangrah Lyrics

श्री शिव पंचाक्षर नक्षत्रमाला स्तोत्रम् लिरिक्स

श्री शिव पंचाक्षर नक्षत्रमाला स्तोत्रम्, श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय, धामलेशधूतकोकबन्धवे नमः शिवाय। नामशेषितानमद्भावान्धवे नमः शिवाय, पामरेतरप्रधानबन्धवे नमः शिवाय।।१।। कालभीतविप्रबालपाल ते...

Read moreDetails

भागवत गीतम ध्येयं सदा परिभवघ्नभीष्टदोहं

भागवत गीतम, ध्येयं सदा परिभवघ्नभीष्टदोहं, तीर्थास्पदं शिव विरंचिनुतं शरण्यं। भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं, वन्दे महापुरुष थे चरणार्विंदम।। यूं प्रवजन्तमनुपेतमपेत कृत्यं, द्वैपायनो...

Read moreDetails

पुष्पांजलि गीत संपूर्ण मंत्र पुष्पांजलि

पुष्पांजलि गीत संपूर्ण मंत्र पुष्पांजलि, कर्पूर गौरम करूणावतारं, संसार सायं भुजगेन्द्र हारम्। सदा बसन्तं हृदयारविन्दे, भवं भवानी सहितं नमामि।। सानन्द...

Read moreDetails

श्री कुशेश्वर स्त्रोत्र

श्री कुशेश्वर स्त्रोत्र, सदा वसन्तं गिरिजा-समेतम्, गणनाथ नाथं, प्रभु विश्वनाथम्, करुणा स्वरुपं, प्रभु सौम्य रूपम् गिरिजा कुशेश्वर, प्रणमामि नित्यम्।। कृपा...

Read moreDetails

वेदसार शिव स्तव: हिंदी लिरिक्स

वेदसार शिव स्तव:, पशूनां पतिं पापनाशं परेशं, गजेन्द्रस्य क्रत्तिं वसानं वरेण्यम्। जटाजूटमध्ये स्फुरद्गांगवारिं, महादेवमेकं स्मरामि स्मरारिम्।१। महेशं सुरेशं सुरारार्तिनाशं, विभुं...

Read moreDetails

क्षमा प्रार्थना दुर्गासप्तशती

क्षमा प्रार्थना दुर्गासप्तशती, अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया। दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि।।१।। आवाहनं न जानामि न जानामि विसर्जनम्। पूजां चैव न...

Read moreDetails
Page 1 of 19 1 2 19
error: कृपया प्ले स्टोर या एप्प स्टोर से भजन डायरी एप्प इंस्टाल करे